Declension table of ?rahībhūta

Deva

NeuterSingularDualPlural
Nominativerahībhūtam rahībhūte rahībhūtāni
Vocativerahībhūta rahībhūte rahībhūtāni
Accusativerahībhūtam rahībhūte rahībhūtāni
Instrumentalrahībhūtena rahībhūtābhyām rahībhūtaiḥ
Dativerahībhūtāya rahībhūtābhyām rahībhūtebhyaḥ
Ablativerahībhūtāt rahībhūtābhyām rahībhūtebhyaḥ
Genitiverahībhūtasya rahībhūtayoḥ rahībhūtānām
Locativerahībhūte rahībhūtayoḥ rahībhūteṣu

Compound rahībhūta -

Adverb -rahībhūtam -rahībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria