Declension table of ?rahasyocchiṣṭasumukhīkalpa

Deva

MasculineSingularDualPlural
Nominativerahasyocchiṣṭasumukhīkalpaḥ rahasyocchiṣṭasumukhīkalpau rahasyocchiṣṭasumukhīkalpāḥ
Vocativerahasyocchiṣṭasumukhīkalpa rahasyocchiṣṭasumukhīkalpau rahasyocchiṣṭasumukhīkalpāḥ
Accusativerahasyocchiṣṭasumukhīkalpam rahasyocchiṣṭasumukhīkalpau rahasyocchiṣṭasumukhīkalpān
Instrumentalrahasyocchiṣṭasumukhīkalpena rahasyocchiṣṭasumukhīkalpābhyām rahasyocchiṣṭasumukhīkalpaiḥ rahasyocchiṣṭasumukhīkalpebhiḥ
Dativerahasyocchiṣṭasumukhīkalpāya rahasyocchiṣṭasumukhīkalpābhyām rahasyocchiṣṭasumukhīkalpebhyaḥ
Ablativerahasyocchiṣṭasumukhīkalpāt rahasyocchiṣṭasumukhīkalpābhyām rahasyocchiṣṭasumukhīkalpebhyaḥ
Genitiverahasyocchiṣṭasumukhīkalpasya rahasyocchiṣṭasumukhīkalpayoḥ rahasyocchiṣṭasumukhīkalpānām
Locativerahasyocchiṣṭasumukhīkalpe rahasyocchiṣṭasumukhīkalpayoḥ rahasyocchiṣṭasumukhīkalpeṣu

Compound rahasyocchiṣṭasumukhīkalpa -

Adverb -rahasyocchiṣṭasumukhīkalpam -rahasyocchiṣṭasumukhīkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria