Declension table of ?rahasyeṣṭipaddhati

Deva

FeminineSingularDualPlural
Nominativerahasyeṣṭipaddhatiḥ rahasyeṣṭipaddhatī rahasyeṣṭipaddhatayaḥ
Vocativerahasyeṣṭipaddhate rahasyeṣṭipaddhatī rahasyeṣṭipaddhatayaḥ
Accusativerahasyeṣṭipaddhatim rahasyeṣṭipaddhatī rahasyeṣṭipaddhatīḥ
Instrumentalrahasyeṣṭipaddhatyā rahasyeṣṭipaddhatibhyām rahasyeṣṭipaddhatibhiḥ
Dativerahasyeṣṭipaddhatyai rahasyeṣṭipaddhataye rahasyeṣṭipaddhatibhyām rahasyeṣṭipaddhatibhyaḥ
Ablativerahasyeṣṭipaddhatyāḥ rahasyeṣṭipaddhateḥ rahasyeṣṭipaddhatibhyām rahasyeṣṭipaddhatibhyaḥ
Genitiverahasyeṣṭipaddhatyāḥ rahasyeṣṭipaddhateḥ rahasyeṣṭipaddhatyoḥ rahasyeṣṭipaddhatīnām
Locativerahasyeṣṭipaddhatyām rahasyeṣṭipaddhatau rahasyeṣṭipaddhatyoḥ rahasyeṣṭipaddhatiṣu

Compound rahasyeṣṭipaddhati -

Adverb -rahasyeṣṭipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria