Declension table of ?rahasyavibheda

Deva

MasculineSingularDualPlural
Nominativerahasyavibhedaḥ rahasyavibhedau rahasyavibhedāḥ
Vocativerahasyavibheda rahasyavibhedau rahasyavibhedāḥ
Accusativerahasyavibhedam rahasyavibhedau rahasyavibhedān
Instrumentalrahasyavibhedena rahasyavibhedābhyām rahasyavibhedaiḥ rahasyavibhedebhiḥ
Dativerahasyavibhedāya rahasyavibhedābhyām rahasyavibhedebhyaḥ
Ablativerahasyavibhedāt rahasyavibhedābhyām rahasyavibhedebhyaḥ
Genitiverahasyavibhedasya rahasyavibhedayoḥ rahasyavibhedānām
Locativerahasyavibhede rahasyavibhedayoḥ rahasyavibhedeṣu

Compound rahasyavibheda -

Adverb -rahasyavibhedam -rahasyavibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria