Declension table of ?rahasyavibhedaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rahasyavibhedaḥ | rahasyavibhedau | rahasyavibhedāḥ |
Vocative | rahasyavibheda | rahasyavibhedau | rahasyavibhedāḥ |
Accusative | rahasyavibhedam | rahasyavibhedau | rahasyavibhedān |
Instrumental | rahasyavibhedena | rahasyavibhedābhyām | rahasyavibhedaiḥ |
Dative | rahasyavibhedāya | rahasyavibhedābhyām | rahasyavibhedebhyaḥ |
Ablative | rahasyavibhedāt | rahasyavibhedābhyām | rahasyavibhedebhyaḥ |
Genitive | rahasyavibhedasya | rahasyavibhedayoḥ | rahasyavibhedānām |
Locative | rahasyavibhede | rahasyavibhedayoḥ | rahasyavibhedeṣu |