Declension table of rahasyatrayasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativerahasyatrayasārasaṅgrahaḥ rahasyatrayasārasaṅgrahau rahasyatrayasārasaṅgrahāḥ
Vocativerahasyatrayasārasaṅgraha rahasyatrayasārasaṅgrahau rahasyatrayasārasaṅgrahāḥ
Accusativerahasyatrayasārasaṅgraham rahasyatrayasārasaṅgrahau rahasyatrayasārasaṅgrahān
Instrumentalrahasyatrayasārasaṅgraheṇa rahasyatrayasārasaṅgrahābhyām rahasyatrayasārasaṅgrahaiḥ
Dativerahasyatrayasārasaṅgrahāya rahasyatrayasārasaṅgrahābhyām rahasyatrayasārasaṅgrahebhyaḥ
Ablativerahasyatrayasārasaṅgrahāt rahasyatrayasārasaṅgrahābhyām rahasyatrayasārasaṅgrahebhyaḥ
Genitiverahasyatrayasārasaṅgrahasya rahasyatrayasārasaṅgrahayoḥ rahasyatrayasārasaṅgrahāṇām
Locativerahasyatrayasārasaṅgrahe rahasyatrayasārasaṅgrahayoḥ rahasyatrayasārasaṅgraheṣu

Compound rahasyatrayasārasaṅgraha -

Adverb -rahasyatrayasārasaṅgraham -rahasyatrayasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria