Declension table of rahasyatrayasāra

Deva

MasculineSingularDualPlural
Nominativerahasyatrayasāraḥ rahasyatrayasārau rahasyatrayasārāḥ
Vocativerahasyatrayasāra rahasyatrayasārau rahasyatrayasārāḥ
Accusativerahasyatrayasāram rahasyatrayasārau rahasyatrayasārān
Instrumentalrahasyatrayasāreṇa rahasyatrayasārābhyām rahasyatrayasāraiḥ
Dativerahasyatrayasārāya rahasyatrayasārābhyām rahasyatrayasārebhyaḥ
Ablativerahasyatrayasārāt rahasyatrayasārābhyām rahasyatrayasārebhyaḥ
Genitiverahasyatrayasārasya rahasyatrayasārayoḥ rahasyatrayasārāṇām
Locativerahasyatrayasāre rahasyatrayasārayoḥ rahasyatrayasāreṣu

Compound rahasyatrayasāra -

Adverb -rahasyatrayasāram -rahasyatrayasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria