Declension table of ?rahasyatrayasaṅgraha

Deva

MasculineSingularDualPlural
Nominativerahasyatrayasaṅgrahaḥ rahasyatrayasaṅgrahau rahasyatrayasaṅgrahāḥ
Vocativerahasyatrayasaṅgraha rahasyatrayasaṅgrahau rahasyatrayasaṅgrahāḥ
Accusativerahasyatrayasaṅgraham rahasyatrayasaṅgrahau rahasyatrayasaṅgrahān
Instrumentalrahasyatrayasaṅgraheṇa rahasyatrayasaṅgrahābhyām rahasyatrayasaṅgrahaiḥ rahasyatrayasaṅgrahebhiḥ
Dativerahasyatrayasaṅgrahāya rahasyatrayasaṅgrahābhyām rahasyatrayasaṅgrahebhyaḥ
Ablativerahasyatrayasaṅgrahāt rahasyatrayasaṅgrahābhyām rahasyatrayasaṅgrahebhyaḥ
Genitiverahasyatrayasaṅgrahasya rahasyatrayasaṅgrahayoḥ rahasyatrayasaṅgrahāṇām
Locativerahasyatrayasaṅgrahe rahasyatrayasaṅgrahayoḥ rahasyatrayasaṅgraheṣu

Compound rahasyatrayasaṅgraha -

Adverb -rahasyatrayasaṅgraham -rahasyatrayasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria