Declension table of ?rahasyatrayacudāmaṇi

Deva

MasculineSingularDualPlural
Nominativerahasyatrayacudāmaṇiḥ rahasyatrayacudāmaṇī rahasyatrayacudāmaṇayaḥ
Vocativerahasyatrayacudāmaṇe rahasyatrayacudāmaṇī rahasyatrayacudāmaṇayaḥ
Accusativerahasyatrayacudāmaṇim rahasyatrayacudāmaṇī rahasyatrayacudāmaṇīn
Instrumentalrahasyatrayacudāmaṇinā rahasyatrayacudāmaṇibhyām rahasyatrayacudāmaṇibhiḥ
Dativerahasyatrayacudāmaṇaye rahasyatrayacudāmaṇibhyām rahasyatrayacudāmaṇibhyaḥ
Ablativerahasyatrayacudāmaṇeḥ rahasyatrayacudāmaṇibhyām rahasyatrayacudāmaṇibhyaḥ
Genitiverahasyatrayacudāmaṇeḥ rahasyatrayacudāmaṇyoḥ rahasyatrayacudāmaṇīnām
Locativerahasyatrayacudāmaṇau rahasyatrayacudāmaṇyoḥ rahasyatrayacudāmaṇiṣu

Compound rahasyatrayacudāmaṇi -

Adverb -rahasyatrayacudāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria