Declension table of ?rahasyasaṃrakṣaṇa

Deva

NeuterSingularDualPlural
Nominativerahasyasaṃrakṣaṇam rahasyasaṃrakṣaṇe rahasyasaṃrakṣaṇāni
Vocativerahasyasaṃrakṣaṇa rahasyasaṃrakṣaṇe rahasyasaṃrakṣaṇāni
Accusativerahasyasaṃrakṣaṇam rahasyasaṃrakṣaṇe rahasyasaṃrakṣaṇāni
Instrumentalrahasyasaṃrakṣaṇena rahasyasaṃrakṣaṇābhyām rahasyasaṃrakṣaṇaiḥ
Dativerahasyasaṃrakṣaṇāya rahasyasaṃrakṣaṇābhyām rahasyasaṃrakṣaṇebhyaḥ
Ablativerahasyasaṃrakṣaṇāt rahasyasaṃrakṣaṇābhyām rahasyasaṃrakṣaṇebhyaḥ
Genitiverahasyasaṃrakṣaṇasya rahasyasaṃrakṣaṇayoḥ rahasyasaṃrakṣaṇānām
Locativerahasyasaṃrakṣaṇe rahasyasaṃrakṣaṇayoḥ rahasyasaṃrakṣaṇeṣu

Compound rahasyasaṃrakṣaṇa -

Adverb -rahasyasaṃrakṣaṇam -rahasyasaṃrakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria