Declension table of ?rahasyapuraścaraṇavidhi

Deva

MasculineSingularDualPlural
Nominativerahasyapuraścaraṇavidhiḥ rahasyapuraścaraṇavidhī rahasyapuraścaraṇavidhayaḥ
Vocativerahasyapuraścaraṇavidhe rahasyapuraścaraṇavidhī rahasyapuraścaraṇavidhayaḥ
Accusativerahasyapuraścaraṇavidhim rahasyapuraścaraṇavidhī rahasyapuraścaraṇavidhīn
Instrumentalrahasyapuraścaraṇavidhinā rahasyapuraścaraṇavidhibhyām rahasyapuraścaraṇavidhibhiḥ
Dativerahasyapuraścaraṇavidhaye rahasyapuraścaraṇavidhibhyām rahasyapuraścaraṇavidhibhyaḥ
Ablativerahasyapuraścaraṇavidheḥ rahasyapuraścaraṇavidhibhyām rahasyapuraścaraṇavidhibhyaḥ
Genitiverahasyapuraścaraṇavidheḥ rahasyapuraścaraṇavidhyoḥ rahasyapuraścaraṇavidhīnām
Locativerahasyapuraścaraṇavidhau rahasyapuraścaraṇavidhyoḥ rahasyapuraścaraṇavidhiṣu

Compound rahasyapuraścaraṇavidhi -

Adverb -rahasyapuraścaraṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria