Declension table of rahasyanikṣepa

Deva

MasculineSingularDualPlural
Nominativerahasyanikṣepaḥ rahasyanikṣepau rahasyanikṣepāḥ
Vocativerahasyanikṣepa rahasyanikṣepau rahasyanikṣepāḥ
Accusativerahasyanikṣepam rahasyanikṣepau rahasyanikṣepān
Instrumentalrahasyanikṣepeṇa rahasyanikṣepābhyām rahasyanikṣepaiḥ rahasyanikṣepebhiḥ
Dativerahasyanikṣepāya rahasyanikṣepābhyām rahasyanikṣepebhyaḥ
Ablativerahasyanikṣepāt rahasyanikṣepābhyām rahasyanikṣepebhyaḥ
Genitiverahasyanikṣepasya rahasyanikṣepayoḥ rahasyanikṣepāṇām
Locativerahasyanikṣepe rahasyanikṣepayoḥ rahasyanikṣepeṣu

Compound rahasyanikṣepa -

Adverb -rahasyanikṣepam -rahasyanikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria