Declension table of ?rahasyanavanīta

Deva

NeuterSingularDualPlural
Nominativerahasyanavanītam rahasyanavanīte rahasyanavanītāni
Vocativerahasyanavanīta rahasyanavanīte rahasyanavanītāni
Accusativerahasyanavanītam rahasyanavanīte rahasyanavanītāni
Instrumentalrahasyanavanītena rahasyanavanītābhyām rahasyanavanītaiḥ
Dativerahasyanavanītāya rahasyanavanītābhyām rahasyanavanītebhyaḥ
Ablativerahasyanavanītāt rahasyanavanītābhyām rahasyanavanītebhyaḥ
Genitiverahasyanavanītasya rahasyanavanītayoḥ rahasyanavanītānām
Locativerahasyanavanīte rahasyanavanītayoḥ rahasyanavanīteṣu

Compound rahasyanavanīta -

Adverb -rahasyanavanītam -rahasyanavanītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria