Declension table of ?rahasyadhārin

Deva

NeuterSingularDualPlural
Nominativerahasyadhāri rahasyadhāriṇī rahasyadhārīṇi
Vocativerahasyadhārin rahasyadhāri rahasyadhāriṇī rahasyadhārīṇi
Accusativerahasyadhāri rahasyadhāriṇī rahasyadhārīṇi
Instrumentalrahasyadhāriṇā rahasyadhāribhyām rahasyadhāribhiḥ
Dativerahasyadhāriṇe rahasyadhāribhyām rahasyadhāribhyaḥ
Ablativerahasyadhāriṇaḥ rahasyadhāribhyām rahasyadhāribhyaḥ
Genitiverahasyadhāriṇaḥ rahasyadhāriṇoḥ rahasyadhāriṇām
Locativerahasyadhāriṇi rahasyadhāriṇoḥ rahasyadhāriṣu

Compound rahasyadhāri -

Adverb -rahasyadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria