Declension table of ?rahasyadhāriṇī

Deva

FeminineSingularDualPlural
Nominativerahasyadhāriṇī rahasyadhāriṇyau rahasyadhāriṇyaḥ
Vocativerahasyadhāriṇi rahasyadhāriṇyau rahasyadhāriṇyaḥ
Accusativerahasyadhāriṇīm rahasyadhāriṇyau rahasyadhāriṇīḥ
Instrumentalrahasyadhāriṇyā rahasyadhāriṇībhyām rahasyadhāriṇībhiḥ
Dativerahasyadhāriṇyai rahasyadhāriṇībhyām rahasyadhāriṇībhyaḥ
Ablativerahasyadhāriṇyāḥ rahasyadhāriṇībhyām rahasyadhāriṇībhyaḥ
Genitiverahasyadhāriṇyāḥ rahasyadhāriṇyoḥ rahasyadhāriṇīnām
Locativerahasyadhāriṇyām rahasyadhāriṇyoḥ rahasyadhāriṇīṣu

Compound rahasyadhāriṇi - rahasyadhāriṇī -

Adverb -rahasyadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria