Declension table of ?rahasyabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativerahasyabrāhmaṇam rahasyabrāhmaṇe rahasyabrāhmaṇāni
Vocativerahasyabrāhmaṇa rahasyabrāhmaṇe rahasyabrāhmaṇāni
Accusativerahasyabrāhmaṇam rahasyabrāhmaṇe rahasyabrāhmaṇāni
Instrumentalrahasyabrāhmaṇena rahasyabrāhmaṇābhyām rahasyabrāhmaṇaiḥ
Dativerahasyabrāhmaṇāya rahasyabrāhmaṇābhyām rahasyabrāhmaṇebhyaḥ
Ablativerahasyabrāhmaṇāt rahasyabrāhmaṇābhyām rahasyabrāhmaṇebhyaḥ
Genitiverahasyabrāhmaṇasya rahasyabrāhmaṇayoḥ rahasyabrāhmaṇānām
Locativerahasyabrāhmaṇe rahasyabrāhmaṇayoḥ rahasyabrāhmaṇeṣu

Compound rahasyabrāhmaṇa -

Adverb -rahasyabrāhmaṇam -rahasyabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria