Declension table of ?rahasyabhedana

Deva

NeuterSingularDualPlural
Nominativerahasyabhedanam rahasyabhedane rahasyabhedanāni
Vocativerahasyabhedana rahasyabhedane rahasyabhedanāni
Accusativerahasyabhedanam rahasyabhedane rahasyabhedanāni
Instrumentalrahasyabhedanena rahasyabhedanābhyām rahasyabhedanaiḥ
Dativerahasyabhedanāya rahasyabhedanābhyām rahasyabhedanebhyaḥ
Ablativerahasyabhedanāt rahasyabhedanābhyām rahasyabhedanebhyaḥ
Genitiverahasyabhedanasya rahasyabhedanayoḥ rahasyabhedanānām
Locativerahasyabhedane rahasyabhedanayoḥ rahasyabhedaneṣu

Compound rahasyabhedana -

Adverb -rahasyabhedanam -rahasyabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria