Declension table of ?rahasyabheda

Deva

MasculineSingularDualPlural
Nominativerahasyabhedaḥ rahasyabhedau rahasyabhedāḥ
Vocativerahasyabheda rahasyabhedau rahasyabhedāḥ
Accusativerahasyabhedam rahasyabhedau rahasyabhedān
Instrumentalrahasyabhedena rahasyabhedābhyām rahasyabhedaiḥ rahasyabhedebhiḥ
Dativerahasyabhedāya rahasyabhedābhyām rahasyabhedebhyaḥ
Ablativerahasyabhedāt rahasyabhedābhyām rahasyabhedebhyaḥ
Genitiverahasyabhedasya rahasyabhedayoḥ rahasyabhedānām
Locativerahasyabhede rahasyabhedayoḥ rahasyabhedeṣu

Compound rahasyabheda -

Adverb -rahasyabhedam -rahasyabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria