Declension table of ?rahasyātirahasyapuraścaraṇa

Deva

NeuterSingularDualPlural
Nominativerahasyātirahasyapuraścaraṇam rahasyātirahasyapuraścaraṇe rahasyātirahasyapuraścaraṇāni
Vocativerahasyātirahasyapuraścaraṇa rahasyātirahasyapuraścaraṇe rahasyātirahasyapuraścaraṇāni
Accusativerahasyātirahasyapuraścaraṇam rahasyātirahasyapuraścaraṇe rahasyātirahasyapuraścaraṇāni
Instrumentalrahasyātirahasyapuraścaraṇena rahasyātirahasyapuraścaraṇābhyām rahasyātirahasyapuraścaraṇaiḥ
Dativerahasyātirahasyapuraścaraṇāya rahasyātirahasyapuraścaraṇābhyām rahasyātirahasyapuraścaraṇebhyaḥ
Ablativerahasyātirahasyapuraścaraṇāt rahasyātirahasyapuraścaraṇābhyām rahasyātirahasyapuraścaraṇebhyaḥ
Genitiverahasyātirahasyapuraścaraṇasya rahasyātirahasyapuraścaraṇayoḥ rahasyātirahasyapuraścaraṇānām
Locativerahasyātirahasyapuraścaraṇe rahasyātirahasyapuraścaraṇayoḥ rahasyātirahasyapuraścaraṇeṣu

Compound rahasyātirahasyapuraścaraṇa -

Adverb -rahasyātirahasyapuraścaraṇam -rahasyātirahasyapuraścaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria