Declension table of ?rahasyākhyāyinī

Deva

FeminineSingularDualPlural
Nominativerahasyākhyāyinī rahasyākhyāyinyau rahasyākhyāyinyaḥ
Vocativerahasyākhyāyini rahasyākhyāyinyau rahasyākhyāyinyaḥ
Accusativerahasyākhyāyinīm rahasyākhyāyinyau rahasyākhyāyinīḥ
Instrumentalrahasyākhyāyinyā rahasyākhyāyinībhyām rahasyākhyāyinībhiḥ
Dativerahasyākhyāyinyai rahasyākhyāyinībhyām rahasyākhyāyinībhyaḥ
Ablativerahasyākhyāyinyāḥ rahasyākhyāyinībhyām rahasyākhyāyinībhyaḥ
Genitiverahasyākhyāyinyāḥ rahasyākhyāyinyoḥ rahasyākhyāyinīnām
Locativerahasyākhyāyinyām rahasyākhyāyinyoḥ rahasyākhyāyinīṣu

Compound rahasyākhyāyini - rahasyākhyāyinī -

Adverb -rahasyākhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria