Declension table of ?rahasyaṣoḍaśīṭīkā

Deva

FeminineSingularDualPlural
Nominativerahasyaṣoḍaśīṭīkā rahasyaṣoḍaśīṭīke rahasyaṣoḍaśīṭīkāḥ
Vocativerahasyaṣoḍaśīṭīke rahasyaṣoḍaśīṭīke rahasyaṣoḍaśīṭīkāḥ
Accusativerahasyaṣoḍaśīṭīkām rahasyaṣoḍaśīṭīke rahasyaṣoḍaśīṭīkāḥ
Instrumentalrahasyaṣoḍaśīṭīkayā rahasyaṣoḍaśīṭīkābhyām rahasyaṣoḍaśīṭīkābhiḥ
Dativerahasyaṣoḍaśīṭīkāyai rahasyaṣoḍaśīṭīkābhyām rahasyaṣoḍaśīṭīkābhyaḥ
Ablativerahasyaṣoḍaśīṭīkāyāḥ rahasyaṣoḍaśīṭīkābhyām rahasyaṣoḍaśīṭīkābhyaḥ
Genitiverahasyaṣoḍaśīṭīkāyāḥ rahasyaṣoḍaśīṭīkayoḥ rahasyaṣoḍaśīṭīkānām
Locativerahasyaṣoḍaśīṭīkāyām rahasyaṣoḍaśīṭīkayoḥ rahasyaṣoḍaśīṭīkāsu

Adverb -rahasyaṣoḍaśīṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria