Declension table of ?rahasū

Deva

FeminineSingularDualPlural
Nominativerahasūḥ rahasuvau rahasuvaḥ
Vocativerahasūḥ rahasu rahasuvau rahasuvaḥ
Accusativerahasuvam rahasuvau rahasuvaḥ
Instrumentalrahasuvā rahasūbhyām rahasūbhiḥ
Dativerahasuvai rahasuve rahasūbhyām rahasūbhyaḥ
Ablativerahasuvāḥ rahasuvaḥ rahasūbhyām rahasūbhyaḥ
Genitiverahasuvāḥ rahasuvaḥ rahasuvoḥ rahasūnām rahasuvām
Locativerahasuvi rahasuvām rahasuvoḥ rahasūṣu

Compound rahasū -

Adverb -rahasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria