Declension table of rahaskāma

Deva

MasculineSingularDualPlural
Nominativerahaskāmaḥ rahaskāmau rahaskāmāḥ
Vocativerahaskāma rahaskāmau rahaskāmāḥ
Accusativerahaskāmam rahaskāmau rahaskāmān
Instrumentalrahaskāmena rahaskāmābhyām rahaskāmaiḥ
Dativerahaskāmāya rahaskāmābhyām rahaskāmebhyaḥ
Ablativerahaskāmāt rahaskāmābhyām rahaskāmebhyaḥ
Genitiverahaskāmasya rahaskāmayoḥ rahaskāmānām
Locativerahaskāme rahaskāmayoḥ rahaskāmeṣu

Compound rahaskāma -

Adverb -rahaskāmam -rahaskāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria