Declension table of ?raharūḍhabhāva

Deva

MasculineSingularDualPlural
Nominativeraharūḍhabhāvaḥ raharūḍhabhāvau raharūḍhabhāvāḥ
Vocativeraharūḍhabhāva raharūḍhabhāvau raharūḍhabhāvāḥ
Accusativeraharūḍhabhāvam raharūḍhabhāvau raharūḍhabhāvān
Instrumentalraharūḍhabhāvena raharūḍhabhāvābhyām raharūḍhabhāvaiḥ raharūḍhabhāvebhiḥ
Dativeraharūḍhabhāvāya raharūḍhabhāvābhyām raharūḍhabhāvebhyaḥ
Ablativeraharūḍhabhāvāt raharūḍhabhāvābhyām raharūḍhabhāvebhyaḥ
Genitiveraharūḍhabhāvasya raharūḍhabhāvayoḥ raharūḍhabhāvānām
Locativeraharūḍhabhāve raharūḍhabhāvayoḥ raharūḍhabhāveṣu

Compound raharūḍhabhāva -

Adverb -raharūḍhabhāvam -raharūḍhabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria