Declension table of ?raghuyat

Deva

NeuterSingularDualPlural
Nominativeraghuyat raghuyantī raghuyatī raghuyanti
Vocativeraghuyat raghuyantī raghuyatī raghuyanti
Accusativeraghuyat raghuyantī raghuyatī raghuyanti
Instrumentalraghuyatā raghuyadbhyām raghuyadbhiḥ
Dativeraghuyate raghuyadbhyām raghuyadbhyaḥ
Ablativeraghuyataḥ raghuyadbhyām raghuyadbhyaḥ
Genitiveraghuyataḥ raghuyatoḥ raghuyatām
Locativeraghuyati raghuyatoḥ raghuyatsu

Adverb -raghuyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria