Declension table of ?raghuyāmanā

Deva

FeminineSingularDualPlural
Nominativeraghuyāmanā raghuyāmane raghuyāmanāḥ
Vocativeraghuyāmane raghuyāmane raghuyāmanāḥ
Accusativeraghuyāmanām raghuyāmane raghuyāmanāḥ
Instrumentalraghuyāmanayā raghuyāmanābhyām raghuyāmanābhiḥ
Dativeraghuyāmanāyai raghuyāmanābhyām raghuyāmanābhyaḥ
Ablativeraghuyāmanāyāḥ raghuyāmanābhyām raghuyāmanābhyaḥ
Genitiveraghuyāmanāyāḥ raghuyāmanayoḥ raghuyāmanānām
Locativeraghuyāmanāyām raghuyāmanayoḥ raghuyāmanāsu

Adverb -raghuyāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria