Declension table of ?raghuyāman

Deva

NeuterSingularDualPlural
Nominativeraghuyāma raghuyāmṇī raghuyāmāṇi
Vocativeraghuyāman raghuyāma raghuyāmṇī raghuyāmāṇi
Accusativeraghuyāma raghuyāmṇī raghuyāmāṇi
Instrumentalraghuyāmṇā raghuyāmabhyām raghuyāmabhiḥ
Dativeraghuyāmṇe raghuyāmabhyām raghuyāmabhyaḥ
Ablativeraghuyāmṇaḥ raghuyāmabhyām raghuyāmabhyaḥ
Genitiveraghuyāmṇaḥ raghuyāmṇoḥ raghuyāmṇām
Locativeraghuyāmṇi raghuyāmaṇi raghuyāmṇoḥ raghuyāmasu

Compound raghuyāma -

Adverb -raghuyāma -raghuyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria