Declension table of ?raghuyāman

Deva

MasculineSingularDualPlural
Nominativeraghuyāmā raghuyāmāṇau raghuyāmāṇaḥ
Vocativeraghuyāman raghuyāmāṇau raghuyāmāṇaḥ
Accusativeraghuyāmāṇam raghuyāmāṇau raghuyāmṇaḥ
Instrumentalraghuyāmṇā raghuyāmabhyām raghuyāmabhiḥ
Dativeraghuyāmṇe raghuyāmabhyām raghuyāmabhyaḥ
Ablativeraghuyāmṇaḥ raghuyāmabhyām raghuyāmabhyaḥ
Genitiveraghuyāmṇaḥ raghuyāmṇoḥ raghuyāmṇām
Locativeraghuyāmṇi raghuyāmaṇi raghuyāmṇoḥ raghuyāmasu

Compound raghuyāma -

Adverb -raghuyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria