Declension table of ?raghuvilāpanāṭaka

Deva

NeuterSingularDualPlural
Nominativeraghuvilāpanāṭakam raghuvilāpanāṭake raghuvilāpanāṭakāni
Vocativeraghuvilāpanāṭaka raghuvilāpanāṭake raghuvilāpanāṭakāni
Accusativeraghuvilāpanāṭakam raghuvilāpanāṭake raghuvilāpanāṭakāni
Instrumentalraghuvilāpanāṭakena raghuvilāpanāṭakābhyām raghuvilāpanāṭakaiḥ
Dativeraghuvilāpanāṭakāya raghuvilāpanāṭakābhyām raghuvilāpanāṭakebhyaḥ
Ablativeraghuvilāpanāṭakāt raghuvilāpanāṭakābhyām raghuvilāpanāṭakebhyaḥ
Genitiveraghuvilāpanāṭakasya raghuvilāpanāṭakayoḥ raghuvilāpanāṭakānām
Locativeraghuvilāpanāṭake raghuvilāpanāṭakayoḥ raghuvilāpanāṭakeṣu

Compound raghuvilāpanāṭaka -

Adverb -raghuvilāpanāṭakam -raghuvilāpanāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria