Declension table of ?raghuvīragadya

Deva

NeuterSingularDualPlural
Nominativeraghuvīragadyam raghuvīragadye raghuvīragadyāni
Vocativeraghuvīragadya raghuvīragadye raghuvīragadyāni
Accusativeraghuvīragadyam raghuvīragadye raghuvīragadyāni
Instrumentalraghuvīragadyena raghuvīragadyābhyām raghuvīragadyaiḥ
Dativeraghuvīragadyāya raghuvīragadyābhyām raghuvīragadyebhyaḥ
Ablativeraghuvīragadyāt raghuvīragadyābhyām raghuvīragadyebhyaḥ
Genitiveraghuvīragadyasya raghuvīragadyayoḥ raghuvīragadyānām
Locativeraghuvīragadye raghuvīragadyayoḥ raghuvīragadyeṣu

Compound raghuvīragadya -

Adverb -raghuvīragadyam -raghuvīragadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria