Declension table of ?raghuvarasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeraghuvarasaṃhitā raghuvarasaṃhite raghuvarasaṃhitāḥ
Vocativeraghuvarasaṃhite raghuvarasaṃhite raghuvarasaṃhitāḥ
Accusativeraghuvarasaṃhitām raghuvarasaṃhite raghuvarasaṃhitāḥ
Instrumentalraghuvarasaṃhitayā raghuvarasaṃhitābhyām raghuvarasaṃhitābhiḥ
Dativeraghuvarasaṃhitāyai raghuvarasaṃhitābhyām raghuvarasaṃhitābhyaḥ
Ablativeraghuvarasaṃhitāyāḥ raghuvarasaṃhitābhyām raghuvarasaṃhitābhyaḥ
Genitiveraghuvarasaṃhitāyāḥ raghuvarasaṃhitayoḥ raghuvarasaṃhitānām
Locativeraghuvarasaṃhitāyām raghuvarasaṃhitayoḥ raghuvarasaṃhitāsu

Adverb -raghuvarasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria