Declension table of ?raghuvaṃśasañjīvanī

Deva

FeminineSingularDualPlural
Nominativeraghuvaṃśasañjīvanī raghuvaṃśasañjīvanyau raghuvaṃśasañjīvanyaḥ
Vocativeraghuvaṃśasañjīvani raghuvaṃśasañjīvanyau raghuvaṃśasañjīvanyaḥ
Accusativeraghuvaṃśasañjīvanīm raghuvaṃśasañjīvanyau raghuvaṃśasañjīvanīḥ
Instrumentalraghuvaṃśasañjīvanyā raghuvaṃśasañjīvanībhyām raghuvaṃśasañjīvanībhiḥ
Dativeraghuvaṃśasañjīvanyai raghuvaṃśasañjīvanībhyām raghuvaṃśasañjīvanībhyaḥ
Ablativeraghuvaṃśasañjīvanyāḥ raghuvaṃśasañjīvanībhyām raghuvaṃśasañjīvanībhyaḥ
Genitiveraghuvaṃśasañjīvanyāḥ raghuvaṃśasañjīvanyoḥ raghuvaṃśasañjīvanīnām
Locativeraghuvaṃśasañjīvanyām raghuvaṃśasañjīvanyoḥ raghuvaṃśasañjīvanīṣu

Compound raghuvaṃśasañjīvani - raghuvaṃśasañjīvanī -

Adverb -raghuvaṃśasañjīvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria