Declension table of raghuvaṃśa

Deva

MasculineSingularDualPlural
Nominativeraghuvaṃśaḥ raghuvaṃśau raghuvaṃśāḥ
Vocativeraghuvaṃśa raghuvaṃśau raghuvaṃśāḥ
Accusativeraghuvaṃśam raghuvaṃśau raghuvaṃśān
Instrumentalraghuvaṃśena raghuvaṃśābhyām raghuvaṃśaiḥ raghuvaṃśebhiḥ
Dativeraghuvaṃśāya raghuvaṃśābhyām raghuvaṃśebhyaḥ
Ablativeraghuvaṃśāt raghuvaṃśābhyām raghuvaṃśebhyaḥ
Genitiveraghuvaṃśasya raghuvaṃśayoḥ raghuvaṃśānām
Locativeraghuvaṃśe raghuvaṃśayoḥ raghuvaṃśeṣu

Compound raghuvaṃśa -

Adverb -raghuvaṃśam -raghuvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria