Declension table of ?raghūdvaha

Deva

MasculineSingularDualPlural
Nominativeraghūdvahaḥ raghūdvahau raghūdvahāḥ
Vocativeraghūdvaha raghūdvahau raghūdvahāḥ
Accusativeraghūdvaham raghūdvahau raghūdvahān
Instrumentalraghūdvahena raghūdvahābhyām raghūdvahaiḥ raghūdvahebhiḥ
Dativeraghūdvahāya raghūdvahābhyām raghūdvahebhyaḥ
Ablativeraghūdvahāt raghūdvahābhyām raghūdvahebhyaḥ
Genitiveraghūdvahasya raghūdvahayoḥ raghūdvahānām
Locativeraghūdvahe raghūdvahayoḥ raghūdvaheṣu

Compound raghūdvaha -

Adverb -raghūdvaham -raghūdvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria