Declension table of ?raghutanaya

Deva

MasculineSingularDualPlural
Nominativeraghutanayaḥ raghutanayau raghutanayāḥ
Vocativeraghutanaya raghutanayau raghutanayāḥ
Accusativeraghutanayam raghutanayau raghutanayān
Instrumentalraghutanayena raghutanayābhyām raghutanayaiḥ raghutanayebhiḥ
Dativeraghutanayāya raghutanayābhyām raghutanayebhyaḥ
Ablativeraghutanayāt raghutanayābhyām raghutanayebhyaḥ
Genitiveraghutanayasya raghutanayayoḥ raghutanayānām
Locativeraghutanaye raghutanayayoḥ raghutanayeṣu

Compound raghutanaya -

Adverb -raghutanayam -raghutanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria