Declension table of ?raghusyada

Deva

MasculineSingularDualPlural
Nominativeraghusyadaḥ raghusyadau raghusyadāḥ
Vocativeraghusyada raghusyadau raghusyadāḥ
Accusativeraghusyadam raghusyadau raghusyadān
Instrumentalraghusyadena raghusyadābhyām raghusyadaiḥ raghusyadebhiḥ
Dativeraghusyadāya raghusyadābhyām raghusyadebhyaḥ
Ablativeraghusyadāt raghusyadābhyām raghusyadebhyaḥ
Genitiveraghusyadasya raghusyadayoḥ raghusyadānām
Locativeraghusyade raghusyadayoḥ raghusyadeṣu

Compound raghusyada -

Adverb -raghusyadam -raghusyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria