Declension table of ?raghusuta

Deva

MasculineSingularDualPlural
Nominativeraghusutaḥ raghusutau raghusutāḥ
Vocativeraghusuta raghusutau raghusutāḥ
Accusativeraghusutam raghusutau raghusutān
Instrumentalraghusutena raghusutābhyām raghusutaiḥ raghusutebhiḥ
Dativeraghusutāya raghusutābhyām raghusutebhyaḥ
Ablativeraghusutāt raghusutābhyām raghusutebhyaḥ
Genitiveraghusutasya raghusutayoḥ raghusutānām
Locativeraghusute raghusutayoḥ raghusuteṣu

Compound raghusuta -

Adverb -raghusutam -raghusutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria