Declension table of ?raghurāma

Deva

MasculineSingularDualPlural
Nominativeraghurāmaḥ raghurāmau raghurāmāḥ
Vocativeraghurāma raghurāmau raghurāmāḥ
Accusativeraghurāmam raghurāmau raghurāmān
Instrumentalraghurāmeṇa raghurāmābhyām raghurāmaiḥ raghurāmebhiḥ
Dativeraghurāmāya raghurāmābhyām raghurāmebhyaḥ
Ablativeraghurāmāt raghurāmābhyām raghurāmebhyaḥ
Genitiveraghurāmasya raghurāmayoḥ raghurāmāṇām
Locativeraghurāme raghurāmayoḥ raghurāmeṣu

Compound raghurāma -

Adverb -raghurāmam -raghurāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria