Declension table of ?raghurājasiṃha

Deva

MasculineSingularDualPlural
Nominativeraghurājasiṃhaḥ raghurājasiṃhau raghurājasiṃhāḥ
Vocativeraghurājasiṃha raghurājasiṃhau raghurājasiṃhāḥ
Accusativeraghurājasiṃham raghurājasiṃhau raghurājasiṃhān
Instrumentalraghurājasiṃhena raghurājasiṃhābhyām raghurājasiṃhaiḥ raghurājasiṃhebhiḥ
Dativeraghurājasiṃhāya raghurājasiṃhābhyām raghurājasiṃhebhyaḥ
Ablativeraghurājasiṃhāt raghurājasiṃhābhyām raghurājasiṃhebhyaḥ
Genitiveraghurājasiṃhasya raghurājasiṃhayoḥ raghurājasiṃhānām
Locativeraghurājasiṃhe raghurājasiṃhayoḥ raghurājasiṃheṣu

Compound raghurājasiṃha -

Adverb -raghurājasiṃham -raghurājasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria