Declension table of ?raghupatvan

Deva

NeuterSingularDualPlural
Nominativeraghupatva raghupatvnī raghupatvanī raghupatvāni
Vocativeraghupatvan raghupatva raghupatvnī raghupatvanī raghupatvāni
Accusativeraghupatva raghupatvnī raghupatvanī raghupatvāni
Instrumentalraghupatvanā raghupatvabhyām raghupatvabhiḥ
Dativeraghupatvane raghupatvabhyām raghupatvabhyaḥ
Ablativeraghupatvanaḥ raghupatvabhyām raghupatvabhyaḥ
Genitiveraghupatvanaḥ raghupatvanoḥ raghupatvanām
Locativeraghupatvani raghupatvanoḥ raghupatvasu

Compound raghupatva -

Adverb -raghupatva -raghupatvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria