Declension table of ?raghupatvan

Deva

MasculineSingularDualPlural
Nominativeraghupatvā raghupatvānau raghupatvānaḥ
Vocativeraghupatvan raghupatvānau raghupatvānaḥ
Accusativeraghupatvānam raghupatvānau raghupatvanaḥ
Instrumentalraghupatvanā raghupatvabhyām raghupatvabhiḥ
Dativeraghupatvane raghupatvabhyām raghupatvabhyaḥ
Ablativeraghupatvanaḥ raghupatvabhyām raghupatvabhyaḥ
Genitiveraghupatvanaḥ raghupatvanoḥ raghupatvanām
Locativeraghupatvani raghupatvanoḥ raghupatvasu

Compound raghupatva -

Adverb -raghupatvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria