Declension table of ?raghunāyaka

Deva

MasculineSingularDualPlural
Nominativeraghunāyakaḥ raghunāyakau raghunāyakāḥ
Vocativeraghunāyaka raghunāyakau raghunāyakāḥ
Accusativeraghunāyakam raghunāyakau raghunāyakān
Instrumentalraghunāyakena raghunāyakābhyām raghunāyakaiḥ raghunāyakebhiḥ
Dativeraghunāyakāya raghunāyakābhyām raghunāyakebhyaḥ
Ablativeraghunāyakāt raghunāyakābhyām raghunāyakebhyaḥ
Genitiveraghunāyakasya raghunāyakayoḥ raghunāyakānām
Locativeraghunāyake raghunāyakayoḥ raghunāyakeṣu

Compound raghunāyaka -

Adverb -raghunāyakam -raghunāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria