Declension table of ?raghunāthavilāsa

Deva

MasculineSingularDualPlural
Nominativeraghunāthavilāsaḥ raghunāthavilāsau raghunāthavilāsāḥ
Vocativeraghunāthavilāsa raghunāthavilāsau raghunāthavilāsāḥ
Accusativeraghunāthavilāsam raghunāthavilāsau raghunāthavilāsān
Instrumentalraghunāthavilāsena raghunāthavilāsābhyām raghunāthavilāsaiḥ raghunāthavilāsebhiḥ
Dativeraghunāthavilāsāya raghunāthavilāsābhyām raghunāthavilāsebhyaḥ
Ablativeraghunāthavilāsāt raghunāthavilāsābhyām raghunāthavilāsebhyaḥ
Genitiveraghunāthavilāsasya raghunāthavilāsayoḥ raghunāthavilāsānām
Locativeraghunāthavilāse raghunāthavilāsayoḥ raghunāthavilāseṣu

Compound raghunāthavilāsa -

Adverb -raghunāthavilāsam -raghunāthavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria