Declension table of ?raghunāthanāthīya

Deva

NeuterSingularDualPlural
Nominativeraghunāthanāthīyam raghunāthanāthīye raghunāthanāthīyāni
Vocativeraghunāthanāthīya raghunāthanāthīye raghunāthanāthīyāni
Accusativeraghunāthanāthīyam raghunāthanāthīye raghunāthanāthīyāni
Instrumentalraghunāthanāthīyena raghunāthanāthīyābhyām raghunāthanāthīyaiḥ
Dativeraghunāthanāthīyāya raghunāthanāthīyābhyām raghunāthanāthīyebhyaḥ
Ablativeraghunāthanāthīyāt raghunāthanāthīyābhyām raghunāthanāthīyebhyaḥ
Genitiveraghunāthanāthīyasya raghunāthanāthīyayoḥ raghunāthanāthīyānām
Locativeraghunāthanāthīye raghunāthanāthīyayoḥ raghunāthanāthīyeṣu

Compound raghunāthanāthīya -

Adverb -raghunāthanāthīyam -raghunāthanāthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria