Declension table of ?raghunāthanāthābhyudaya

Deva

MasculineSingularDualPlural
Nominativeraghunāthanāthābhyudayaḥ raghunāthanāthābhyudayau raghunāthanāthābhyudayāḥ
Vocativeraghunāthanāthābhyudaya raghunāthanāthābhyudayau raghunāthanāthābhyudayāḥ
Accusativeraghunāthanāthābhyudayam raghunāthanāthābhyudayau raghunāthanāthābhyudayān
Instrumentalraghunāthanāthābhyudayena raghunāthanāthābhyudayābhyām raghunāthanāthābhyudayaiḥ raghunāthanāthābhyudayebhiḥ
Dativeraghunāthanāthābhyudayāya raghunāthanāthābhyudayābhyām raghunāthanāthābhyudayebhyaḥ
Ablativeraghunāthanāthābhyudayāt raghunāthanāthābhyudayābhyām raghunāthanāthābhyudayebhyaḥ
Genitiveraghunāthanāthābhyudayasya raghunāthanāthābhyudayayoḥ raghunāthanāthābhyudayānām
Locativeraghunāthanāthābhyudaye raghunāthanāthābhyudayayoḥ raghunāthanāthābhyudayeṣu

Compound raghunāthanāthābhyudaya -

Adverb -raghunāthanāthābhyudayam -raghunāthanāthābhyudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria