Declension table of ?raghunāthabhūpālīya

Deva

NeuterSingularDualPlural
Nominativeraghunāthabhūpālīyam raghunāthabhūpālīye raghunāthabhūpālīyāni
Vocativeraghunāthabhūpālīya raghunāthabhūpālīye raghunāthabhūpālīyāni
Accusativeraghunāthabhūpālīyam raghunāthabhūpālīye raghunāthabhūpālīyāni
Instrumentalraghunāthabhūpālīyena raghunāthabhūpālīyābhyām raghunāthabhūpālīyaiḥ
Dativeraghunāthabhūpālīyāya raghunāthabhūpālīyābhyām raghunāthabhūpālīyebhyaḥ
Ablativeraghunāthabhūpālīyāt raghunāthabhūpālīyābhyām raghunāthabhūpālīyebhyaḥ
Genitiveraghunāthabhūpālīyasya raghunāthabhūpālīyayoḥ raghunāthabhūpālīyānām
Locativeraghunāthabhūpālīye raghunāthabhūpālīyayoḥ raghunāthabhūpālīyeṣu

Compound raghunāthabhūpālīya -

Adverb -raghunāthabhūpālīyam -raghunāthabhūpālīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria