Declension table of raghunātha

Deva

MasculineSingularDualPlural
Nominativeraghunāthaḥ raghunāthau raghunāthāḥ
Vocativeraghunātha raghunāthau raghunāthāḥ
Accusativeraghunātham raghunāthau raghunāthān
Instrumentalraghunāthena raghunāthābhyām raghunāthaiḥ raghunāthebhiḥ
Dativeraghunāthāya raghunāthābhyām raghunāthebhyaḥ
Ablativeraghunāthāt raghunāthābhyām raghunāthebhyaḥ
Genitiveraghunāthasya raghunāthayoḥ raghunāthānām
Locativeraghunāthe raghunāthayoḥ raghunātheṣu

Compound raghunātha -

Adverb -raghunātham -raghunāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria