Declension table of ?raghumāhātmya

Deva

NeuterSingularDualPlural
Nominativeraghumāhātmyam raghumāhātmye raghumāhātmyāni
Vocativeraghumāhātmya raghumāhātmye raghumāhātmyāni
Accusativeraghumāhātmyam raghumāhātmye raghumāhātmyāni
Instrumentalraghumāhātmyena raghumāhātmyābhyām raghumāhātmyaiḥ
Dativeraghumāhātmyāya raghumāhātmyābhyām raghumāhātmyebhyaḥ
Ablativeraghumāhātmyāt raghumāhātmyābhyām raghumāhātmyebhyaḥ
Genitiveraghumāhātmyasya raghumāhātmyayoḥ raghumāhātmyānām
Locativeraghumāhātmye raghumāhātmyayoḥ raghumāhātmyeṣu

Compound raghumāhātmya -

Adverb -raghumāhātmyam -raghumāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria