Declension table of ?raghumaṇi

Deva

MasculineSingularDualPlural
Nominativeraghumaṇiḥ raghumaṇī raghumaṇayaḥ
Vocativeraghumaṇe raghumaṇī raghumaṇayaḥ
Accusativeraghumaṇim raghumaṇī raghumaṇīn
Instrumentalraghumaṇinā raghumaṇibhyām raghumaṇibhiḥ
Dativeraghumaṇaye raghumaṇibhyām raghumaṇibhyaḥ
Ablativeraghumaṇeḥ raghumaṇibhyām raghumaṇibhyaḥ
Genitiveraghumaṇeḥ raghumaṇyoḥ raghumaṇīnām
Locativeraghumaṇau raghumaṇyoḥ raghumaṇiṣu

Compound raghumaṇi -

Adverb -raghumaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria