Declension table of ?raghukāra

Deva

MasculineSingularDualPlural
Nominativeraghukāraḥ raghukārau raghukārāḥ
Vocativeraghukāra raghukārau raghukārāḥ
Accusativeraghukāram raghukārau raghukārān
Instrumentalraghukāreṇa raghukārābhyām raghukāraiḥ raghukārebhiḥ
Dativeraghukārāya raghukārābhyām raghukārebhyaḥ
Ablativeraghukārāt raghukārābhyām raghukārebhyaḥ
Genitiveraghukārasya raghukārayoḥ raghukārāṇām
Locativeraghukāre raghukārayoḥ raghukāreṣu

Compound raghukāra -

Adverb -raghukāram -raghukārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria