Declension table of ?raghuja

Deva

NeuterSingularDualPlural
Nominativeraghujam raghuje raghujāni
Vocativeraghuja raghuje raghujāni
Accusativeraghujam raghuje raghujāni
Instrumentalraghujena raghujābhyām raghujaiḥ
Dativeraghujāya raghujābhyām raghujebhyaḥ
Ablativeraghujāt raghujābhyām raghujebhyaḥ
Genitiveraghujasya raghujayoḥ raghujānām
Locativeraghuje raghujayoḥ raghujeṣu

Compound raghuja -

Adverb -raghujam -raghujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria